वांछित मन्त्र चुनें
आर्चिक को चुनें

त्य꣡मु꣢ वः सत्रा꣣सा꣢हं꣣ वि꣡श्वा꣢सु गी꣣र्ष्वा꣡य꣢तम् । आ꣡ च्या꣢वयस्यू꣣त꣡ये꣢ ॥१६४२॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

त्यमु वः सत्रासाहं विश्वासु गीर्ष्वायतम् । आ च्यावयस्यूतये ॥१६४२॥

मन्त्र उच्चारण
पद पाठ

त्य꣢म् । उ꣣ । वः । सत्रासा꣡ह꣢म् । स꣣त्रा । सा꣡ह꣢म् । वि꣡श्वा꣢꣯सु । गी꣣र्षु꣢ । आ꣡य꣢꣯तम् । आ । य꣣तम् । आ । च्या꣣वयसि । ऊत꣡ये꣢ ॥१६४२॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1642 | (कौथोम) 8 » 1 » 10 » 1 | (रानायाणीय) 17 » 3 » 2 » 1


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

प्रथम ऋचा पूर्वार्चिक में १७० क्रमाङ्क पर परमात्मा और राजा के विषय में व्याख्यात हो चुकी है। यहाँ परमात्मा और जीवात्मा का विषय कहते हैं।

पदार्थान्वयभाषाः -

हे भाई ! तू (त्यम् उ) उसी (सत्रासाहम्) एक साथ सब विघ्नों को पराजित कर देनेवाले, (विश्वासु गीर्षु) सब वाङ्मयों में (आयतम्) व्याप्त परमात्मा वा जीवात्मा को (वः) वरण कर और (ऊतये) रक्षा के लिए (आच्यावयसि) अपनी ओर झुका ॥१॥

भावार्थभाषाः -

जगदीश्वर सब वेद-वाणियों में व्याप्त है, क्योंकि श्रुति कहती है कि ‘जिसने उसे नहीं जाना, वह ऋचा से भला क्या लाभ उठा सकेगा (ऋ० १।१६४।३९)’। जीवात्मा का भी वेदादि वाणियाँ पद-पद पर वर्णन करती हैं। परमात्मा की शरण में जाकर और अपने अन्तरात्मा को भली-भाँति उद्बोधन देकर मनुष्य रक्षित तथा समुन्नत हो सकते हैं ॥१॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

तत्र प्रथमा ऋक् पूर्वार्चिके १७० क्रमाङ्के परमात्मनृपत्योर्विषये व्याख्याता। अत्र परमात्मजीवात्मनोर्विषयमाह।

पदार्थान्वयभाषाः -

हे भ्रातः ! त्वम् (त्यम् उ) तमेव (सत्रासाहम्) युगपत् सर्वेषां विघ्नानां पराजेतारम् (विश्वासु गीर्षु) सर्वेषु वाङ्मयेषु(आयतम्) व्याप्तम् परमात्मानं जीवात्मानं वा (वः) वृणु।[वृञ् वरणे धातोर्लोडर्थे लुङि च्लेर्लुकि अडागमाभावे रूपम्। ‘तिङ्ङतिङः’ अ० ८।१।२८ इति निघातः।] (ऊतये) रक्षायै (आच्यावयसि) आवर्जय च। [च्युङ् गतौ, णिजन्तस्य लेटि मध्यमैकवचने रूपम्] ॥१॥

भावार्थभाषाः -

जगदीश्वरः सर्वासु वेदवाक्षु व्याप्तः, ‘यस्तन्न वेद॒ किमृ॒चा क॑रिष्यति—(ऋ० १।१६४।३९)’ इति श्रुतेः। जीवात्मानं चापि वेदादिवाचः पदे पदे वर्णयन्ति। परमात्मनः शरणं गत्वा, स्वान्तरात्मानं च समुद्बोध्य जना रक्षिताः समुन्नताश्च भवितुं पारयन्ति ॥१॥